श्री कृष्णाष्टोत्तरशत नामावलिः - श्री कृष्ण के 108 नाम | Shri Krishna Ashtottara Shatanamavali |

श्री कृष्णाष्टोत्तरशत नामावलिः - श्री कृष्ण के 108 नाम
 | Shri Krishna Ashtottara Shatanamavali |

कृष्ण - ॐ कृष्णाय नमः ।
कमलनाथ - ॐ कमलनाथाय नमः ।
वासुदेव - ॐ वासुदेवाय नमः ।
सनातन - ॐ सनातनाय नमः ।
वसुदेवात्मज - ॐ वसुदेवात्मजाय नमः ।
पुण्य - ॐ पुण्याय नमः ।
लीलामानुष विग्रह - ॐ लीलामानुष विग्रहाय नमः ।
श्रीवत्स कौस्तुभधराय - ॐ श्रीवत्सकौस्तुभधराय नमः ।
यशोदावत्सल - ॐ यशोदावत्सलाय नमः ।
हरि - ॐ हरिये नमः । 10
चतुर्भुजात्त चक्रासिगदा - ॐ चतुर्भुजात्तचक्रासिगदा नमः ।
सङ्खाम्बुजा युदायुजाय - ॐ सङ्खाम्बुजायुदायुजाय नमः ।
देवकीनन्दन - ॐ देवकीनन्दनाय नमः ।
श्रीशाय - ॐ श्रीशाय नमः ।
नन्दगोप प्रियात्मज - ॐ नन्दगोपप्रियात्मजाय नमः ।
यमुनावेगा संहार - ॐ यमुनावेगासंहारिणे नमः ।
बलभद्र प्रियनुज - ॐ बलभद्रप्रियनुजाय नमः ।
पूतना जीवित हर - ॐ पूतनाजीवितहराय नमः ।
शकटासुर भञ्जन - ॐ शकटासुरभञ्जनाय नमः ।
नन्दव्रज जनानन्दिन - ॐ नन्दव्रजजनानन्दिने नमः । 20

सच्चिदानन्दविग्रह - ॐ सच्चिदानन्दविग्रहाय नमः ।
नवनीत विलिप्ताङ्ग - ॐ नवनीतविलिप्ताङ्गाय नमः ।
नवनीतनटन - ॐ नवनीतनटनाय नमः ।
मुचुकुन्द प्रसादक - ॐ मुचुकुन्दप्रसादकाय नमः ।
षोडशस्त्री सहस्रेश - ॐ षोडशस्त्रीसहस्रेशाय नमः ।
त्रिभङ्गी - ॐ त्रिभङ्गिने नमः ।
मधुराकृत - ॐ मधुराकृतये नमः ।
शुकवागमृताब्दीन्दवे - ॐ शुकवागमृताब्दीन्दवे नमः । 30

गोविन्द - ॐ गोविन्दाय नमः ।
योगीपति - ॐ योगिनांपतये नमः ।
वत्सवाटि चराय - ॐ वत्सवाटिचराय नमः ।
अनन्त - ॐ अनन्ताय नमः ।
धेनुकासुरभञ्जनाय - ॐ धेनुकासुरभञ्जनाय नमः ।
तृणी - कृत - तृणावर्ताय - ॐ तृणीकृत तृणावर्ताय नमः ।
यमलार्जुन भञ्जन - ॐ यमलार्जुनभञ्जनाय नमः ।
उत्तलोत्तालभेत्रे - ॐ उत्तलोत्तालभेत्रे नमः ।
तमाल श्यामल कृता - ॐ तमालश्यामलाकृतिये नमः ।
गोप गोपीश्वर - ॐ गोपगोपीश्वराय नमः ।
योगी - ॐ योगिने नमः ।
कोटिसूर्य समप्रभा - ॐ कोटिसूर्यसमप्रभाय नमः । 40

इलापति - ॐ इलापतये नमः ।
परंज्योतिष - ॐ परंज्योतिषे नमः ।
यादवेंद्र - ॐ यादवेंद्राय नमः ।
यदूद्वहाय - ॐ यदूद्वहाय नमः ।
वनमालिने - ॐ वनमालिने नमः ।
पीतवससे - ॐ पीतवसने नमः ।
पारिजातापहारकाय - ॐ पारिजातापहारकाय नमः ।
गोवर्थनाचलोद्धर्त्रे - ॐ गोवर्थनाचलोद्धर्त्रे नमः ।
गोपाल - ॐ गोपालाय नमः ।
सर्वपालकाय - ॐ सर्वपालकाय नमः । 50

अजाय - ॐ अजाय नमः ।
निरञ्जन - ॐ निरञ्जनाय नमः ।
कामजनक - ॐ कामजनकाय नमः ।
कञ्जलोचनाय - ॐ कञ्जलोचनाय नमः ।
मधुघ्ने - ॐ मधुघ्ने नमः ।
मथुरानाथ - ॐ मथुरानाथाय नमः ।
द्वारकानायक - ॐ द्वारकानायकाय नमः ।
बलि - ॐ बलिने नमः ।
बृन्दावनान्त सञ्चारिणे - ॐ बृन्दावनान्त सञ्चारिणे नमः ।
तुलसीदाम भूषनाय - ॐ तुलसीदाम भूषनाय नमः । 60

स्यमन्तकमणेर्हर्त्रे - ॐ स्यमन्तकमणेर्हर्त्रे नमः ।
नरनारयणात्मकाय - ॐ नरनारयणात्मकाय नमः ।
कुब्जा कृष्णाम्बरधराय - ॐ कुब्जा कृष्णाम्बरधराय नमः ।
मायिने - ॐ मायिने नमः ।
परमपुरुष - ॐ परमपुरुषाय नमः ।
मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय - ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः ।
संसारवैरी - ॐ संसारवैरिणॆ नमः ।
कंसारिर - ॐ कंसारयॆ नमः ।
मुरारी - ॐ मुरारयॆ नमः ।
नाराकान्तक - ॐ नाराकान्तकाय नमः । 70

अनादि ब्रह्मचारिक - ॐ अनादि ब्रह्मचारिणॆ नमः ।
कृष्णाव्यसन कर्शक - ॐ कृष्णाव्यसन कर्शकाय नमः ।
शिशुपालशिरश्छेत्त - ॐ शिशुपालशिरश्छेत्रे नमः ।
दुर्यॊधनकुलान्तकृत - ॐ दुर्यॊधनकुलान्तकाय नमः ।
विदुराक्रूर वरद - ॐ विदुराक्रूर वरदाय नमः ।
विश्वरूपप्रदर्शक - ॐ विश्वरूपप्रदर्शकाय नमः ।
सत्यवाचॆ - ॐ सत्यवाचॆ नमः ।
सत्य सङ्कल्प - ॐ सत्य सङ्कल्पाय नमः ।
सत्यभामारता - ॐ सत्यभामारताय नमः । 80
जयी - ॐ जयिनॆ नमः ।

सुभद्रा पूर्वज - ॐ सुभद्रा पूर्वजाय नमः ।
विष्णु - ॐ विष्णवॆ नमः ।
भीष्ममुक्ति प्रदायक - ॐ भीष्ममुक्ति प्रदायकाय नमः ।
जगद्गुरू - ॐ जगद्गुरवॆ नमः ।
जगन्नाथ - ॐ जगन्नाथाय नमः ।
वॆणुनाद विशारद - ॐ वॆणुनाद विशारदाय नमः ।
वृषभासुर विध्वंसि - ॐ वृषभासुर विध्वंसिने नमः ।
बाणासुर करान्तकृत - ॐ बाणासुर करान्तकाय नमः ।
युधिष्ठिर प्रतिष्ठात्रे - ॐ युधिष्ठिर प्रतिष्ठात्रे नमः ।
बर्हिबर्हावतंसक - ॐ बर्हिबर्हावतंसकाय नमः । 90

पार्थसारथी - ॐ पार्थसारथये नमः ।
अव्यक्त - ॐ अव्यक्ताय नमः ।
गीतामृत महोदधी - ॐ गीतामृत महोदधये नमः ।
कालीयफणिमाणिक्य रञ्जित श्रीपदाम्बुज - ॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः ।
दामॊदर - ॐ दामॊदराय नमः ।
यज्ञभोक्त - ॐ यज्ञभोक्त्रे नमः ।
दानवॆन्द्र विनाशक - ॐ दानवॆन्द्र विनाशकाय नमः ।
नारायण - ॐ नारायणाय नमः ।
परब्रह्म - ॐ परब्रह्मणॆ नमः ।
पन्नगाशन वाहन - ॐ पन्नगाशन वाहनाय नमः । 100

जलक्रीडा समासक्त गॊपीवस्त्रापहाराक - ॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः ।
पुण्य श्लॊक - ॐ पुण्य श्लॊकाय नमः ।
तीर्थकरा - ॐ तीर्थकृते नमः ।
वॆदवॆद्या - ॐ वॆदवॆद्याय नमः ।
दयानिधि - ॐ दयानिधयॆ नमः ।
सर्वभूतात्मका - ॐ सर्वभूतात्मकाय नमः ।
सर्वग्रहरुपी - ॐ सर्वग्रह रुपिणॆ नमः ।
परात्पराय - ॐ परात्पराय नमः । 108

॥ इति श्रीकृष्णाष्टोत्तरशतनामावलिः सम्पूर्णा ॥


Youtube Video


और भी ऐसे ही मधुर भजनों की लिरिक्स के लिए हमारी वेबसाइट को विजिट करते रहे|
इस भजन को आप अपने मित्रगणों के साथ शेयर करिए|
यदि आप भी हमें कोई भजन या अन्य उपयोगी सामग्री भेजना चाहे नीचे दिए गए बटन का प्रयोग करे|
|| आप को मारवाड़ी भजन डॉट कॉम की और से सादर जय सियाराम ||

Blogger द्वारा संचालित.