गणेश संकट नाशन स्तोत्रम गणेश भजन लीरिक्स | Ganesh Sankat Nashan Stotram Ganesh Hindi Bhajan Lyrics |

गणेश संकट नाशन स्तोत्रम गणेश भजन लीरिक्स
 | Ganesh Sankat Nashan Stotram Ganesh Hindi Bhajan Lyrics |

री संकटनाशन गणेश स्तोत्रम
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।।

प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।

लम्बोदरं पंचमं च षष्ठ विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ।।3।।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विध्नभयं तस्य सर्वसिद्धिकरं प्रभो ।।5।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।

जपेग्द गणपतिस्तोत्रं षड्भिर्मासैः फ़लं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।8।।

गणेश जी भगवान के भजन,गणेश वंदना,गजानन महाराज के भजन,रिद्धि सिद्धि के दाता के भजन,भगवान गणपति,गणेश चतुर्थी स्पेशल भजन,Lord Ganesha, Ganesh Chaturthi Special Bhajan,Ganesh Ji Bhagvan Ke Bhajan, Gajanan Ji Mahara Ke Bhajan,Ganpati Bappa Ke Bhajan


Youtube Video



और भी ऐसे ही मधुर भजनों की लिरिक्स के लिए हमारी वेबसाइट को विजिट करते रहे|
इस भजन को आप अपने मित्रगणों के साथ शेयर करिए|
यदि आप भी हमें कोई भजन या अन्य उपयोगी सामग्री भेजना चाहे नीचे दिए गए बटन का प्रयोग करे|
|| आप को मारवाड़ी भजन डॉट कॉम की और से सादर जय सियाराम ||

Blogger द्वारा संचालित.